A 430-8(2) Rājavallabhamaṇḍana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/8
Title: Rājavallabhamaṇḍana
Dimensions: 28.1 x 10 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1100
Remarks:


Reel No. A 430-8 MTM Inventory No.: 85857

Reel No.: A 430/8b

Title Rājavallabhamaṇḍana

Author Sūtrādhāramaṇḍana ?

Subject Vāstuśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.1 x 10.0 cm

Folios 45

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1100b

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama (!) ||     ||

śrīmanmaṅgalamūrttir jayati ||

ānaṃdaṃ vo gaṇeśārkaviṣṇugaurīmaheśvarāḥ ||

devāḥ kuryuḥ śriyaṃ saukhyam ārogya(2)tvaṃ gṛhe sadā || 1 ||

devaṃ namāmi girijātmajam ekadantaṃ

siṃdūracarccitavapuḥ suviśālaśuṇḍaṃ ||

nāgendramaṇḍitatanuṃ yutasiddhibuddhiṃ

se(3)vyaṃ suroraganaraiḥ sakalārthasiddhyai || 2 || (fol. 1v1–3)

End

durgāgatiḥ piṃgalikārutaṃ ca

ceṣṭā śu(3)naḥ sthānakam eva kāke ||

diśaḥ śivāpīśa kurver (!) munīṃdrair (!)

etad viśeṣāt kathitaṃ valiṣṭaṃ (!) || 42 ||

śrīmedayāde nṛpakuṃbhakarṇa(4)s

tadaṃghrīrājīva parā (!) sevī (!) ||

samaṃḍanākhyo bhuvi sūtradhāras

tena kṛto bhūpativallabho yaṃ || 43 ||

gaṇapatigurubhaktyā bhāratīpādatuṣṭyā

(5) munimatam idam uktaṃ vāstuśāstraṃ suvṛttaṃ ||

gaṇitam amitasāraṃ śākunaṃ sārabhūtaṃ

bhavati caturayogyaṃ viśvakarmaprasādāt || 44 || || (fol. 45r2–5)

Colophon

iti śrīvāstuśāstre rājavallabhamaṃḍane śākunalakṣaṇaṃ nāma caturdaśo dhyāyaḥ || 14 || 1210 || || śubham || (fol. 45r6)

Microfilm Details

Reel No. A 430/8b

Date of Filming 06-10-1972

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 1v–2r

Catalogued by MS

Date 13-09-2006

Bibliography