A 430-8(2) Rājavallabhamaṇḍana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/8
Title: Rājavallabhamaṇḍana
Dimensions: 28.1 x 10 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1100
Remarks:
Reel No. A 430-8 MTM Inventory No.: 85857
Reel No.: A 430/8b
Title Rājavallabhamaṇḍana
Author Sūtrādhāramaṇḍana ?
Subject Vāstuśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.1 x 10.0 cm
Folios 45
Lines per Folio 7
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1100b
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya nama (!) || ||
śrīmanmaṅgalamūrttir jayati ||
ānaṃdaṃ vo gaṇeśārkaviṣṇugaurīmaheśvarāḥ ||
devāḥ kuryuḥ śriyaṃ saukhyam ārogya(2)tvaṃ gṛhe sadā || 1 ||
devaṃ namāmi girijātmajam ekadantaṃ
siṃdūracarccitavapuḥ suviśālaśuṇḍaṃ ||
nāgendramaṇḍitatanuṃ yutasiddhibuddhiṃ
se(3)vyaṃ suroraganaraiḥ sakalārthasiddhyai || 2 || (fol. 1v1–3)
End
durgāgatiḥ piṃgalikārutaṃ ca
ceṣṭā śu(3)naḥ sthānakam eva kāke ||
diśaḥ śivāpīśa kurver (!) munīṃdrair (!)
etad viśeṣāt kathitaṃ valiṣṭaṃ (!) || 42 ||
śrīmedayāde nṛpakuṃbhakarṇa(4)s
tadaṃghrīrājīva parā (!) sevī (!) ||
samaṃḍanākhyo bhuvi sūtradhāras
tena kṛto bhūpativallabho yaṃ || 43 ||
gaṇapatigurubhaktyā bhāratīpādatuṣṭyā
(5) munimatam idam uktaṃ vāstuśāstraṃ suvṛttaṃ ||
gaṇitam amitasāraṃ śākunaṃ sārabhūtaṃ
bhavati caturayogyaṃ viśvakarmaprasādāt || 44 || || (fol. 45r2–5)
Colophon
iti śrīvāstuśāstre rājavallabhamaṃḍane śākunalakṣaṇaṃ nāma caturdaśo dhyāyaḥ || 14 || 1210 || || śubham || (fol. 45r6)
Microfilm Details
Reel No. A 430/8b
Date of Filming 06-10-1972
Exposures 96
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 1v–2r
Catalogued by MS
Date 13-09-2006
Bibliography